
|
अपश्यं तवा मनसा चेकितानं तपसो जातं तपसोविभूतम | इह परजामिह रयिं रराणः पर जायस्वप्रजया पुत्रकाम || अपश्यं तवा मनसा दीध्यानां सवायां तनू रत्व्येनाधमानाम | उप मामुच्चा युवतिर्बभूयाः पर जायस्वप्रजया पुत्रकामे || अहं गर्भमदधामोषधीष्वहं विश्वेषु भुवनेष्वन्तः अहं परजा अजनयं पर्थिव्यामहं जनिभ्यो अपरीषुपुत्रान || apaśyaṃ tvā manasā cekitānaṃ tapaso jātaṃ tapasovibhūtam | iha prajāmiha rayiṃ rarāṇaḥ pra jāyasvaprajayā putrakāma || apaśyaṃ tvā manasā dīdhyānāṃ svāyāṃ tanū ṛtvyenādhamānām | upa māmuccā yuvatirbabhūyāḥ pra jāyasvaprajayā putrakāme || ahaṃ gharbhamadadhāmoṣadhīṣvahaṃ viśveṣu bhuvaneṣvantaḥ ahaṃ prajā ajanayaṃ pṛthivyāmahaṃ janibhyo aparīṣuputrān || |
2. I saw thee pondering in thine heart, and praying that in due time thy body might be fruitful.Come as a youthful woman, rise to meet me: spread in thine offspring, thou who cravest children.
3. In plants and herbs, in all existent beings I have deposited the germ of increase.All progeny on earth have I engendered, and sons in women who will be hereafter.
